सुबन्तावली ?देवगणदेव

Roma

पुमान्एकद्विबहु
प्रथमादेवगणदेवः देवगणदेवौ देवगणदेवाः
सम्बोधनम्देवगणदेव देवगणदेवौ देवगणदेवाः
द्वितीयादेवगणदेवम् देवगणदेवौ देवगणदेवान्
तृतीयादेवगणदेवेन देवगणदेवाभ्याम् देवगणदेवैः देवगणदेवेभिः
चतुर्थीदेवगणदेवाय देवगणदेवाभ्याम् देवगणदेवेभ्यः
पञ्चमीदेवगणदेवात् देवगणदेवाभ्याम् देवगणदेवेभ्यः
षष्ठीदेवगणदेवस्य देवगणदेवयोः देवगणदेवानाम्
सप्तमीदेवगणदेवे देवगणदेवयोः देवगणदेवेषु

समास देवगणदेव

अव्यय ॰देवगणदेवम् ॰देवगणदेवात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria