Declension table of ?dṛśyaśravya

Deva

MasculineSingularDualPlural
Nominativedṛśyaśravyaḥ dṛśyaśravyau dṛśyaśravyāḥ
Vocativedṛśyaśravya dṛśyaśravyau dṛśyaśravyāḥ
Accusativedṛśyaśravyam dṛśyaśravyau dṛśyaśravyān
Instrumentaldṛśyaśravyeṇa dṛśyaśravyābhyām dṛśyaśravyaiḥ dṛśyaśravyebhiḥ
Dativedṛśyaśravyāya dṛśyaśravyābhyām dṛśyaśravyebhyaḥ
Ablativedṛśyaśravyāt dṛśyaśravyābhyām dṛśyaśravyebhyaḥ
Genitivedṛśyaśravyasya dṛśyaśravyayoḥ dṛśyaśravyāṇām
Locativedṛśyaśravye dṛśyaśravyayoḥ dṛśyaśravyeṣu

Compound dṛśyaśravya -

Adverb -dṛśyaśravyam -dṛśyaśravyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria