सुबन्तावली ?दृश्यश्रव्य

Roma

पुमान्एकद्विबहु
प्रथमादृश्यश्रव्यः दृश्यश्रव्यौ दृश्यश्रव्याः
सम्बोधनम्दृश्यश्रव्य दृश्यश्रव्यौ दृश्यश्रव्याः
द्वितीयादृश्यश्रव्यम् दृश्यश्रव्यौ दृश्यश्रव्यान्
तृतीयादृश्यश्रव्येण दृश्यश्रव्याभ्याम् दृश्यश्रव्यैः दृश्यश्रव्येभिः
चतुर्थीदृश्यश्रव्याय दृश्यश्रव्याभ्याम् दृश्यश्रव्येभ्यः
पञ्चमीदृश्यश्रव्यात् दृश्यश्रव्याभ्याम् दृश्यश्रव्येभ्यः
षष्ठीदृश्यश्रव्यस्य दृश्यश्रव्ययोः दृश्यश्रव्याणाम्
सप्तमीदृश्यश्रव्ये दृश्यश्रव्ययोः दृश्यश्रव्येषु

समास दृश्यश्रव्य

अव्यय ॰दृश्यश्रव्यम् ॰दृश्यश्रव्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria