Declension table of ?dṛḍhavalka

Deva

MasculineSingularDualPlural
Nominativedṛḍhavalkaḥ dṛḍhavalkau dṛḍhavalkāḥ
Vocativedṛḍhavalka dṛḍhavalkau dṛḍhavalkāḥ
Accusativedṛḍhavalkam dṛḍhavalkau dṛḍhavalkān
Instrumentaldṛḍhavalkena dṛḍhavalkābhyām dṛḍhavalkaiḥ dṛḍhavalkebhiḥ
Dativedṛḍhavalkāya dṛḍhavalkābhyām dṛḍhavalkebhyaḥ
Ablativedṛḍhavalkāt dṛḍhavalkābhyām dṛḍhavalkebhyaḥ
Genitivedṛḍhavalkasya dṛḍhavalkayoḥ dṛḍhavalkānām
Locativedṛḍhavalke dṛḍhavalkayoḥ dṛḍhavalkeṣu

Compound dṛḍhavalka -

Adverb -dṛḍhavalkam -dṛḍhavalkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria