सुबन्तावली ?दृढवल्क

Roma

पुमान्एकद्विबहु
प्रथमादृढवल्कः दृढवल्कौ दृढवल्काः
सम्बोधनम्दृढवल्क दृढवल्कौ दृढवल्काः
द्वितीयादृढवल्कम् दृढवल्कौ दृढवल्कान्
तृतीयादृढवल्केन दृढवल्काभ्याम् दृढवल्कैः दृढवल्केभिः
चतुर्थीदृढवल्काय दृढवल्काभ्याम् दृढवल्केभ्यः
पञ्चमीदृढवल्कात् दृढवल्काभ्याम् दृढवल्केभ्यः
षष्ठीदृढवल्कस्य दृढवल्कयोः दृढवल्कानाम्
सप्तमीदृढवल्के दृढवल्कयोः दृढवल्केषु

समास दृढवल्क

अव्यय ॰दृढवल्कम् ॰दृढवल्कात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria