Declension table of ?cyutasaṃskṛti

Deva

MasculineSingularDualPlural
Nominativecyutasaṃskṛtiḥ cyutasaṃskṛtī cyutasaṃskṛtayaḥ
Vocativecyutasaṃskṛte cyutasaṃskṛtī cyutasaṃskṛtayaḥ
Accusativecyutasaṃskṛtim cyutasaṃskṛtī cyutasaṃskṛtīn
Instrumentalcyutasaṃskṛtinā cyutasaṃskṛtibhyām cyutasaṃskṛtibhiḥ
Dativecyutasaṃskṛtaye cyutasaṃskṛtibhyām cyutasaṃskṛtibhyaḥ
Ablativecyutasaṃskṛteḥ cyutasaṃskṛtibhyām cyutasaṃskṛtibhyaḥ
Genitivecyutasaṃskṛteḥ cyutasaṃskṛtyoḥ cyutasaṃskṛtīnām
Locativecyutasaṃskṛtau cyutasaṃskṛtyoḥ cyutasaṃskṛtiṣu

Compound cyutasaṃskṛti -

Adverb -cyutasaṃskṛti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria