सुबन्तावली ?च्युतसंस्कृति

Roma

पुमान्एकद्विबहु
प्रथमाच्युतसंस्कृतिः च्युतसंस्कृती च्युतसंस्कृतयः
सम्बोधनम्च्युतसंस्कृते च्युतसंस्कृती च्युतसंस्कृतयः
द्वितीयाच्युतसंस्कृतिम् च्युतसंस्कृती च्युतसंस्कृतीन्
तृतीयाच्युतसंस्कृतिना च्युतसंस्कृतिभ्याम् च्युतसंस्कृतिभिः
चतुर्थीच्युतसंस्कृतये च्युतसंस्कृतिभ्याम् च्युतसंस्कृतिभ्यः
पञ्चमीच्युतसंस्कृतेः च्युतसंस्कृतिभ्याम् च्युतसंस्कृतिभ्यः
षष्ठीच्युतसंस्कृतेः च्युतसंस्कृत्योः च्युतसंस्कृतीनाम्
सप्तमीच्युतसंस्कृतौ च्युतसंस्कृत्योः च्युतसंस्कृतिषु

समास च्युतसंस्कृति

अव्यय ॰च्युतसंस्कृति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria