Declension table of ?chandānugāminī

Deva

FeminineSingularDualPlural
Nominativechandānugāminī chandānugāminyau chandānugāminyaḥ
Vocativechandānugāmini chandānugāminyau chandānugāminyaḥ
Accusativechandānugāminīm chandānugāminyau chandānugāminīḥ
Instrumentalchandānugāminyā chandānugāminībhyām chandānugāminībhiḥ
Dativechandānugāminyai chandānugāminībhyām chandānugāminībhyaḥ
Ablativechandānugāminyāḥ chandānugāminībhyām chandānugāminībhyaḥ
Genitivechandānugāminyāḥ chandānugāminyoḥ chandānugāminīnām
Locativechandānugāminyām chandānugāminyoḥ chandānugāminīṣu

Compound chandānugāmini - chandānugāminī -

Adverb -chandānugāmini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria