सुबन्तावली ?छन्दानुगामिनी

Roma

स्त्रीएकद्विबहु
प्रथमाछन्दानुगामिनी छन्दानुगामिन्यौ छन्दानुगामिन्यः
सम्बोधनम्छन्दानुगामिनि छन्दानुगामिन्यौ छन्दानुगामिन्यः
द्वितीयाछन्दानुगामिनीम् छन्दानुगामिन्यौ छन्दानुगामिनीः
तृतीयाछन्दानुगामिन्या छन्दानुगामिनीभ्याम् छन्दानुगामिनीभिः
चतुर्थीछन्दानुगामिन्यै छन्दानुगामिनीभ्याम् छन्दानुगामिनीभ्यः
पञ्चमीछन्दानुगामिन्याः छन्दानुगामिनीभ्याम् छन्दानुगामिनीभ्यः
षष्ठीछन्दानुगामिन्याः छन्दानुगामिन्योः छन्दानुगामिनीनाम्
सप्तमीछन्दानुगामिन्याम् छन्दानुगामिन्योः छन्दानुगामिनीषु

समास छन्दानुगामिनि छन्दानुगामिनी

अव्यय ॰छन्दानुगामिनि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria