Declension table of ?chamaṇḍa

Deva

MasculineSingularDualPlural
Nominativechamaṇḍaḥ chamaṇḍau chamaṇḍāḥ
Vocativechamaṇḍa chamaṇḍau chamaṇḍāḥ
Accusativechamaṇḍam chamaṇḍau chamaṇḍān
Instrumentalchamaṇḍena chamaṇḍābhyām chamaṇḍaiḥ chamaṇḍebhiḥ
Dativechamaṇḍāya chamaṇḍābhyām chamaṇḍebhyaḥ
Ablativechamaṇḍāt chamaṇḍābhyām chamaṇḍebhyaḥ
Genitivechamaṇḍasya chamaṇḍayoḥ chamaṇḍānām
Locativechamaṇḍe chamaṇḍayoḥ chamaṇḍeṣu

Compound chamaṇḍa -

Adverb -chamaṇḍam -chamaṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria