सुबन्तावली ?छमण्ड

Roma

पुमान्एकद्विबहु
प्रथमाछमण्डः छमण्डौ छमण्डाः
सम्बोधनम्छमण्ड छमण्डौ छमण्डाः
द्वितीयाछमण्डम् छमण्डौ छमण्डान्
तृतीयाछमण्डेन छमण्डाभ्याम् छमण्डैः छमण्डेभिः
चतुर्थीछमण्डाय छमण्डाभ्याम् छमण्डेभ्यः
पञ्चमीछमण्डात् छमण्डाभ्याम् छमण्डेभ्यः
षष्ठीछमण्डस्य छमण्डयोः छमण्डानाम्
सप्तमीछमण्डे छमण्डयोः छमण्डेषु

समास छमण्ड

अव्यय ॰छमण्डम् ॰छमण्डात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria