Declension table of catuṣpañcāśa

Deva

MasculineSingularDualPlural
Nominativecatuṣpañcāśaḥ catuṣpañcāśau catuṣpañcāśāḥ
Vocativecatuṣpañcāśa catuṣpañcāśau catuṣpañcāśāḥ
Accusativecatuṣpañcāśam catuṣpañcāśau catuṣpañcāśān
Instrumentalcatuṣpañcāśena catuṣpañcāśābhyām catuṣpañcāśaiḥ catuṣpañcāśebhiḥ
Dativecatuṣpañcāśāya catuṣpañcāśābhyām catuṣpañcāśebhyaḥ
Ablativecatuṣpañcāśāt catuṣpañcāśābhyām catuṣpañcāśebhyaḥ
Genitivecatuṣpañcāśasya catuṣpañcāśayoḥ catuṣpañcāśānām
Locativecatuṣpañcāśe catuṣpañcāśayoḥ catuṣpañcāśeṣu

Compound catuṣpañcāśa -

Adverb -catuṣpañcāśam -catuṣpañcāśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria