सुबन्तावली चतुष्पञ्चाश

Roma

पुमान्एकद्विबहु
प्रथमाचतुष्पञ्चाशः चतुष्पञ्चाशौ चतुष्पञ्चाशाः
सम्बोधनम्चतुष्पञ्चाश चतुष्पञ्चाशौ चतुष्पञ्चाशाः
द्वितीयाचतुष्पञ्चाशम् चतुष्पञ्चाशौ चतुष्पञ्चाशान्
तृतीयाचतुष्पञ्चाशेन चतुष्पञ्चाशाभ्याम् चतुष्पञ्चाशैः चतुष्पञ्चाशेभिः
चतुर्थीचतुष्पञ्चाशाय चतुष्पञ्चाशाभ्याम् चतुष्पञ्चाशेभ्यः
पञ्चमीचतुष्पञ्चाशात् चतुष्पञ्चाशाभ्याम् चतुष्पञ्चाशेभ्यः
षष्ठीचतुष्पञ्चाशस्य चतुष्पञ्चाशयोः चतुष्पञ्चाशानाम्
सप्तमीचतुष्पञ्चाशे चतुष्पञ्चाशयोः चतुष्पञ्चाशेषु

समास चतुष्पञ्चाश

अव्यय ॰चतुष्पञ्चाशम् ॰चतुष्पञ्चाशात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria