Declension table of ?catuṣpathasad

Deva

NeuterSingularDualPlural
Nominativecatuṣpathasat catuṣpathasadī catuṣpathasandi
Vocativecatuṣpathasat catuṣpathasadī catuṣpathasandi
Accusativecatuṣpathasat catuṣpathasadī catuṣpathasandi
Instrumentalcatuṣpathasadā catuṣpathasadbhyām catuṣpathasadbhiḥ
Dativecatuṣpathasade catuṣpathasadbhyām catuṣpathasadbhyaḥ
Ablativecatuṣpathasadaḥ catuṣpathasadbhyām catuṣpathasadbhyaḥ
Genitivecatuṣpathasadaḥ catuṣpathasadoḥ catuṣpathasadām
Locativecatuṣpathasadi catuṣpathasadoḥ catuṣpathasatsu

Compound catuṣpathasat -

Adverb -catuṣpathasat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria