सुबन्तावली ?चतुष्पथसद्

Roma

नपुंसकम्एकद्विबहु
प्रथमाचतुष्पथसत् चतुष्पथसदी चतुष्पथसन्दि
सम्बोधनम्चतुष्पथसत् चतुष्पथसदी चतुष्पथसन्दि
द्वितीयाचतुष्पथसत् चतुष्पथसदी चतुष्पथसन्दि
तृतीयाचतुष्पथसदा चतुष्पथसद्भ्याम् चतुष्पथसद्भिः
चतुर्थीचतुष्पथसदे चतुष्पथसद्भ्याम् चतुष्पथसद्भ्यः
पञ्चमीचतुष्पथसदः चतुष्पथसद्भ्याम् चतुष्पथसद्भ्यः
षष्ठीचतुष्पथसदः चतुष्पथसदोः चतुष्पथसदाम्
सप्तमीचतुष्पथसदि चतुष्पथसदोः चतुष्पथसत्सु

समास चतुष्पथसत्

अव्यय ॰चतुष्पथसत्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria