Declension table of ?catuḥsaptātman

Deva

MasculineSingularDualPlural
Nominativecatuḥsaptātmā catuḥsaptātmānau catuḥsaptātmānaḥ
Vocativecatuḥsaptātman catuḥsaptātmānau catuḥsaptātmānaḥ
Accusativecatuḥsaptātmānam catuḥsaptātmānau catuḥsaptātmanaḥ
Instrumentalcatuḥsaptātmanā catuḥsaptātmabhyām catuḥsaptātmabhiḥ
Dativecatuḥsaptātmane catuḥsaptātmabhyām catuḥsaptātmabhyaḥ
Ablativecatuḥsaptātmanaḥ catuḥsaptātmabhyām catuḥsaptātmabhyaḥ
Genitivecatuḥsaptātmanaḥ catuḥsaptātmanoḥ catuḥsaptātmanām
Locativecatuḥsaptātmani catuḥsaptātmanoḥ catuḥsaptātmasu

Compound catuḥsaptātma -

Adverb -catuḥsaptātmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria