सुबन्तावली ?चतुःसप्तात्मन्

Roma

पुमान्एकद्विबहु
प्रथमाचतुःसप्तात्मा चतुःसप्तात्मानौ चतुःसप्तात्मानः
सम्बोधनम्चतुःसप्तात्मन् चतुःसप्तात्मानौ चतुःसप्तात्मानः
द्वितीयाचतुःसप्तात्मानम् चतुःसप्तात्मानौ चतुःसप्तात्मनः
तृतीयाचतुःसप्तात्मना चतुःसप्तात्मभ्याम् चतुःसप्तात्मभिः
चतुर्थीचतुःसप्तात्मने चतुःसप्तात्मभ्याम् चतुःसप्तात्मभ्यः
पञ्चमीचतुःसप्तात्मनः चतुःसप्तात्मभ्याम् चतुःसप्तात्मभ्यः
षष्ठीचतुःसप्तात्मनः चतुःसप्तात्मनोः चतुःसप्तात्मनाम्
सप्तमीचतुःसप्तात्मनि चतुःसप्तात्मनोः चतुःसप्तात्मसु

समास चतुःसप्तात्म

अव्यय ॰चतुःसप्तात्मम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria