Declension table of ?candraprabhāsatīrtha

Deva

NeuterSingularDualPlural
Nominativecandraprabhāsatīrtham candraprabhāsatīrthe candraprabhāsatīrthāni
Vocativecandraprabhāsatīrtha candraprabhāsatīrthe candraprabhāsatīrthāni
Accusativecandraprabhāsatīrtham candraprabhāsatīrthe candraprabhāsatīrthāni
Instrumentalcandraprabhāsatīrthena candraprabhāsatīrthābhyām candraprabhāsatīrthaiḥ
Dativecandraprabhāsatīrthāya candraprabhāsatīrthābhyām candraprabhāsatīrthebhyaḥ
Ablativecandraprabhāsatīrthāt candraprabhāsatīrthābhyām candraprabhāsatīrthebhyaḥ
Genitivecandraprabhāsatīrthasya candraprabhāsatīrthayoḥ candraprabhāsatīrthānām
Locativecandraprabhāsatīrthe candraprabhāsatīrthayoḥ candraprabhāsatīrtheṣu

Compound candraprabhāsatīrtha -

Adverb -candraprabhāsatīrtham -candraprabhāsatīrthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria