सुबन्तावली ?चन्द्रप्रभासतीर्थ

Roma

नपुंसकम्एकद्विबहु
प्रथमाचन्द्रप्रभासतीर्थम् चन्द्रप्रभासतीर्थे चन्द्रप्रभासतीर्थानि
सम्बोधनम्चन्द्रप्रभासतीर्थ चन्द्रप्रभासतीर्थे चन्द्रप्रभासतीर्थानि
द्वितीयाचन्द्रप्रभासतीर्थम् चन्द्रप्रभासतीर्थे चन्द्रप्रभासतीर्थानि
तृतीयाचन्द्रप्रभासतीर्थेन चन्द्रप्रभासतीर्थाभ्याम् चन्द्रप्रभासतीर्थैः
चतुर्थीचन्द्रप्रभासतीर्थाय चन्द्रप्रभासतीर्थाभ्याम् चन्द्रप्रभासतीर्थेभ्यः
पञ्चमीचन्द्रप्रभासतीर्थात् चन्द्रप्रभासतीर्थाभ्याम् चन्द्रप्रभासतीर्थेभ्यः
षष्ठीचन्द्रप्रभासतीर्थस्य चन्द्रप्रभासतीर्थयोः चन्द्रप्रभासतीर्थानाम्
सप्तमीचन्द्रप्रभासतीर्थे चन्द्रप्रभासतीर्थयोः चन्द्रप्रभासतीर्थेषु

समास चन्द्रप्रभासतीर्थ

अव्यय ॰चन्द्रप्रभासतीर्थम् ॰चन्द्रप्रभासतीर्थात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria