Declension table of ?canasitavat

Deva

MasculineSingularDualPlural
Nominativecanasitavān canasitavantau canasitavantaḥ
Vocativecanasitavan canasitavantau canasitavantaḥ
Accusativecanasitavantam canasitavantau canasitavataḥ
Instrumentalcanasitavatā canasitavadbhyām canasitavadbhiḥ
Dativecanasitavate canasitavadbhyām canasitavadbhyaḥ
Ablativecanasitavataḥ canasitavadbhyām canasitavadbhyaḥ
Genitivecanasitavataḥ canasitavatoḥ canasitavatām
Locativecanasitavati canasitavatoḥ canasitavatsu

Compound canasitavat -

Adverb -canasitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria