सुबन्तावली ?चनसितवत्

Roma

पुमान्एकद्विबहु
प्रथमाचनसितवान् चनसितवन्तौ चनसितवन्तः
सम्बोधनम्चनसितवन् चनसितवन्तौ चनसितवन्तः
द्वितीयाचनसितवन्तम् चनसितवन्तौ चनसितवतः
तृतीयाचनसितवता चनसितवद्भ्याम् चनसितवद्भिः
चतुर्थीचनसितवते चनसितवद्भ्याम् चनसितवद्भ्यः
पञ्चमीचनसितवतः चनसितवद्भ्याम् चनसितवद्भ्यः
षष्ठीचनसितवतः चनसितवतोः चनसितवताम्
सप्तमीचनसितवति चनसितवतोः चनसितवत्सु

समास चनसितवत्

अव्यय ॰चनसितवन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria