Declension table of cāturvaidya

Deva

NeuterSingularDualPlural
Nominativecāturvaidyam cāturvaidye cāturvaidyāni
Vocativecāturvaidya cāturvaidye cāturvaidyāni
Accusativecāturvaidyam cāturvaidye cāturvaidyāni
Instrumentalcāturvaidyena cāturvaidyābhyām cāturvaidyaiḥ
Dativecāturvaidyāya cāturvaidyābhyām cāturvaidyebhyaḥ
Ablativecāturvaidyāt cāturvaidyābhyām cāturvaidyebhyaḥ
Genitivecāturvaidyasya cāturvaidyayoḥ cāturvaidyānām
Locativecāturvaidye cāturvaidyayoḥ cāturvaidyeṣu

Compound cāturvaidya -

Adverb -cāturvaidyam -cāturvaidyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria