Declension table of ?cāturthāhnika

Deva

MasculineSingularDualPlural
Nominativecāturthāhnikaḥ cāturthāhnikau cāturthāhnikāḥ
Vocativecāturthāhnika cāturthāhnikau cāturthāhnikāḥ
Accusativecāturthāhnikam cāturthāhnikau cāturthāhnikān
Instrumentalcāturthāhnikena cāturthāhnikābhyām cāturthāhnikaiḥ cāturthāhnikebhiḥ
Dativecāturthāhnikāya cāturthāhnikābhyām cāturthāhnikebhyaḥ
Ablativecāturthāhnikāt cāturthāhnikābhyām cāturthāhnikebhyaḥ
Genitivecāturthāhnikasya cāturthāhnikayoḥ cāturthāhnikānām
Locativecāturthāhnike cāturthāhnikayoḥ cāturthāhnikeṣu

Compound cāturthāhnika -

Adverb -cāturthāhnikam -cāturthāhnikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria