सुबन्तावली ?चातुर्थाह्निक

Roma

पुमान्एकद्विबहु
प्रथमाचातुर्थाह्निकः चातुर्थाह्निकौ चातुर्थाह्निकाः
सम्बोधनम्चातुर्थाह्निक चातुर्थाह्निकौ चातुर्थाह्निकाः
द्वितीयाचातुर्थाह्निकम् चातुर्थाह्निकौ चातुर्थाह्निकान्
तृतीयाचातुर्थाह्निकेन चातुर्थाह्निकाभ्याम् चातुर्थाह्निकैः चातुर्थाह्निकेभिः
चतुर्थीचातुर्थाह्निकाय चातुर्थाह्निकाभ्याम् चातुर्थाह्निकेभ्यः
पञ्चमीचातुर्थाह्निकात् चातुर्थाह्निकाभ्याम् चातुर्थाह्निकेभ्यः
षष्ठीचातुर्थाह्निकस्य चातुर्थाह्निकयोः चातुर्थाह्निकानाम्
सप्तमीचातुर्थाह्निके चातुर्थाह्निकयोः चातुर्थाह्निकेषु

समास चातुर्थाह्निक

अव्यय ॰चातुर्थाह्निकम् ॰चातुर्थाह्निकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria