Declension table of ?cārudhiṣṇya

Deva

MasculineSingularDualPlural
Nominativecārudhiṣṇyaḥ cārudhiṣṇyau cārudhiṣṇyāḥ
Vocativecārudhiṣṇya cārudhiṣṇyau cārudhiṣṇyāḥ
Accusativecārudhiṣṇyam cārudhiṣṇyau cārudhiṣṇyān
Instrumentalcārudhiṣṇyena cārudhiṣṇyābhyām cārudhiṣṇyaiḥ cārudhiṣṇyebhiḥ
Dativecārudhiṣṇyāya cārudhiṣṇyābhyām cārudhiṣṇyebhyaḥ
Ablativecārudhiṣṇyāt cārudhiṣṇyābhyām cārudhiṣṇyebhyaḥ
Genitivecārudhiṣṇyasya cārudhiṣṇyayoḥ cārudhiṣṇyānām
Locativecārudhiṣṇye cārudhiṣṇyayoḥ cārudhiṣṇyeṣu

Compound cārudhiṣṇya -

Adverb -cārudhiṣṇyam -cārudhiṣṇyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria