सुबन्तावली ?चारुधिष्ण्य

Roma

पुमान्एकद्विबहु
प्रथमाचारुधिष्ण्यः चारुधिष्ण्यौ चारुधिष्ण्याः
सम्बोधनम्चारुधिष्ण्य चारुधिष्ण्यौ चारुधिष्ण्याः
द्वितीयाचारुधिष्ण्यम् चारुधिष्ण्यौ चारुधिष्ण्यान्
तृतीयाचारुधिष्ण्येन चारुधिष्ण्याभ्याम् चारुधिष्ण्यैः चारुधिष्ण्येभिः
चतुर्थीचारुधिष्ण्याय चारुधिष्ण्याभ्याम् चारुधिष्ण्येभ्यः
पञ्चमीचारुधिष्ण्यात् चारुधिष्ण्याभ्याम् चारुधिष्ण्येभ्यः
षष्ठीचारुधिष्ण्यस्य चारुधिष्ण्ययोः चारुधिष्ण्यानाम्
सप्तमीचारुधिष्ण्ये चारुधिष्ण्ययोः चारुधिष्ण्येषु

समास चारुधिष्ण्य

अव्यय ॰चारुधिष्ण्यम् ॰चारुधिष्ण्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria