Declension table of ?brahmajyeṣṭha

Deva

MasculineSingularDualPlural
Nominativebrahmajyeṣṭhaḥ brahmajyeṣṭhau brahmajyeṣṭhāḥ
Vocativebrahmajyeṣṭha brahmajyeṣṭhau brahmajyeṣṭhāḥ
Accusativebrahmajyeṣṭham brahmajyeṣṭhau brahmajyeṣṭhān
Instrumentalbrahmajyeṣṭhena brahmajyeṣṭhābhyām brahmajyeṣṭhaiḥ brahmajyeṣṭhebhiḥ
Dativebrahmajyeṣṭhāya brahmajyeṣṭhābhyām brahmajyeṣṭhebhyaḥ
Ablativebrahmajyeṣṭhāt brahmajyeṣṭhābhyām brahmajyeṣṭhebhyaḥ
Genitivebrahmajyeṣṭhasya brahmajyeṣṭhayoḥ brahmajyeṣṭhānām
Locativebrahmajyeṣṭhe brahmajyeṣṭhayoḥ brahmajyeṣṭheṣu

Compound brahmajyeṣṭha -

Adverb -brahmajyeṣṭham -brahmajyeṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria