सुबन्तावली ?ब्रह्मज्येष्ठ

Roma

पुमान्एकद्विबहु
प्रथमाब्रह्मज्येष्ठः ब्रह्मज्येष्ठौ ब्रह्मज्येष्ठाः
सम्बोधनम्ब्रह्मज्येष्ठ ब्रह्मज्येष्ठौ ब्रह्मज्येष्ठाः
द्वितीयाब्रह्मज्येष्ठम् ब्रह्मज्येष्ठौ ब्रह्मज्येष्ठान्
तृतीयाब्रह्मज्येष्ठेन ब्रह्मज्येष्ठाभ्याम् ब्रह्मज्येष्ठैः ब्रह्मज्येष्ठेभिः
चतुर्थीब्रह्मज्येष्ठाय ब्रह्मज्येष्ठाभ्याम् ब्रह्मज्येष्ठेभ्यः
पञ्चमीब्रह्मज्येष्ठात् ब्रह्मज्येष्ठाभ्याम् ब्रह्मज्येष्ठेभ्यः
षष्ठीब्रह्मज्येष्ठस्य ब्रह्मज्येष्ठयोः ब्रह्मज्येष्ठानाम्
सप्तमीब्रह्मज्येष्ठे ब्रह्मज्येष्ठयोः ब्रह्मज्येष्ठेषु

समास ब्रह्मज्येष्ठ

अव्यय ॰ब्रह्मज्येष्ठम् ॰ब्रह्मज्येष्ठात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria