Declension table of ?brahmagāthāstuti

Deva

FeminineSingularDualPlural
Nominativebrahmagāthāstutiḥ brahmagāthāstutī brahmagāthāstutayaḥ
Vocativebrahmagāthāstute brahmagāthāstutī brahmagāthāstutayaḥ
Accusativebrahmagāthāstutim brahmagāthāstutī brahmagāthāstutīḥ
Instrumentalbrahmagāthāstutyā brahmagāthāstutibhyām brahmagāthāstutibhiḥ
Dativebrahmagāthāstutyai brahmagāthāstutaye brahmagāthāstutibhyām brahmagāthāstutibhyaḥ
Ablativebrahmagāthāstutyāḥ brahmagāthāstuteḥ brahmagāthāstutibhyām brahmagāthāstutibhyaḥ
Genitivebrahmagāthāstutyāḥ brahmagāthāstuteḥ brahmagāthāstutyoḥ brahmagāthāstutīnām
Locativebrahmagāthāstutyām brahmagāthāstutau brahmagāthāstutyoḥ brahmagāthāstutiṣu

Compound brahmagāthāstuti -

Adverb -brahmagāthāstuti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria