सुबन्तावली ?ब्रह्मगाथास्तुति

Roma

स्त्रीएकद्विबहु
प्रथमाब्रह्मगाथास्तुतिः ब्रह्मगाथास्तुती ब्रह्मगाथास्तुतयः
सम्बोधनम्ब्रह्मगाथास्तुते ब्रह्मगाथास्तुती ब्रह्मगाथास्तुतयः
द्वितीयाब्रह्मगाथास्तुतिम् ब्रह्मगाथास्तुती ब्रह्मगाथास्तुतीः
तृतीयाब्रह्मगाथास्तुत्या ब्रह्मगाथास्तुतिभ्याम् ब्रह्मगाथास्तुतिभिः
चतुर्थीब्रह्मगाथास्तुत्यै ब्रह्मगाथास्तुतये ब्रह्मगाथास्तुतिभ्याम् ब्रह्मगाथास्तुतिभ्यः
पञ्चमीब्रह्मगाथास्तुत्याः ब्रह्मगाथास्तुतेः ब्रह्मगाथास्तुतिभ्याम् ब्रह्मगाथास्तुतिभ्यः
षष्ठीब्रह्मगाथास्तुत्याः ब्रह्मगाथास्तुतेः ब्रह्मगाथास्तुत्योः ब्रह्मगाथास्तुतीनाम्
सप्तमीब्रह्मगाथास्तुत्याम् ब्रह्मगाथास्तुतौ ब्रह्मगाथास्तुत्योः ब्रह्मगाथास्तुतिषु

समास ब्रह्मगाथास्तुति

अव्यय ॰ब्रह्मगाथास्तुति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria