Declension table of ?brahmāñjalikṛtā

Deva

FeminineSingularDualPlural
Nominativebrahmāñjalikṛtā brahmāñjalikṛte brahmāñjalikṛtāḥ
Vocativebrahmāñjalikṛte brahmāñjalikṛte brahmāñjalikṛtāḥ
Accusativebrahmāñjalikṛtām brahmāñjalikṛte brahmāñjalikṛtāḥ
Instrumentalbrahmāñjalikṛtayā brahmāñjalikṛtābhyām brahmāñjalikṛtābhiḥ
Dativebrahmāñjalikṛtāyai brahmāñjalikṛtābhyām brahmāñjalikṛtābhyaḥ
Ablativebrahmāñjalikṛtāyāḥ brahmāñjalikṛtābhyām brahmāñjalikṛtābhyaḥ
Genitivebrahmāñjalikṛtāyāḥ brahmāñjalikṛtayoḥ brahmāñjalikṛtānām
Locativebrahmāñjalikṛtāyām brahmāñjalikṛtayoḥ brahmāñjalikṛtāsu

Adverb -brahmāñjalikṛtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria