सुबन्तावली ?ब्रह्माञ्जलिकृता

Roma

स्त्रीएकद्विबहु
प्रथमाब्रह्माञ्जलिकृता ब्रह्माञ्जलिकृते ब्रह्माञ्जलिकृताः
सम्बोधनम्ब्रह्माञ्जलिकृते ब्रह्माञ्जलिकृते ब्रह्माञ्जलिकृताः
द्वितीयाब्रह्माञ्जलिकृताम् ब्रह्माञ्जलिकृते ब्रह्माञ्जलिकृताः
तृतीयाब्रह्माञ्जलिकृतया ब्रह्माञ्जलिकृताभ्याम् ब्रह्माञ्जलिकृताभिः
चतुर्थीब्रह्माञ्जलिकृतायै ब्रह्माञ्जलिकृताभ्याम् ब्रह्माञ्जलिकृताभ्यः
पञ्चमीब्रह्माञ्जलिकृतायाः ब्रह्माञ्जलिकृताभ्याम् ब्रह्माञ्जलिकृताभ्यः
षष्ठीब्रह्माञ्जलिकृतायाः ब्रह्माञ्जलिकृतयोः ब्रह्माञ्जलिकृतानाम्
सप्तमीब्रह्माञ्जलिकृतायाम् ब्रह्माञ्जलिकृतयोः ब्रह्माञ्जलिकृतासु

अव्यय ॰ब्रह्माञ्जलिकृतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria