Declension table of ?brāhmyamuhūrta

Deva

MasculineSingularDualPlural
Nominativebrāhmyamuhūrtaḥ brāhmyamuhūrtau brāhmyamuhūrtāḥ
Vocativebrāhmyamuhūrta brāhmyamuhūrtau brāhmyamuhūrtāḥ
Accusativebrāhmyamuhūrtam brāhmyamuhūrtau brāhmyamuhūrtān
Instrumentalbrāhmyamuhūrtena brāhmyamuhūrtābhyām brāhmyamuhūrtaiḥ brāhmyamuhūrtebhiḥ
Dativebrāhmyamuhūrtāya brāhmyamuhūrtābhyām brāhmyamuhūrtebhyaḥ
Ablativebrāhmyamuhūrtāt brāhmyamuhūrtābhyām brāhmyamuhūrtebhyaḥ
Genitivebrāhmyamuhūrtasya brāhmyamuhūrtayoḥ brāhmyamuhūrtānām
Locativebrāhmyamuhūrte brāhmyamuhūrtayoḥ brāhmyamuhūrteṣu

Compound brāhmyamuhūrta -

Adverb -brāhmyamuhūrtam -brāhmyamuhūrtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria