सुबन्तावली ?ब्राह्म्यमुहूर्त

Roma

पुमान्एकद्विबहु
प्रथमाब्राह्म्यमुहूर्तः ब्राह्म्यमुहूर्तौ ब्राह्म्यमुहूर्ताः
सम्बोधनम्ब्राह्म्यमुहूर्त ब्राह्म्यमुहूर्तौ ब्राह्म्यमुहूर्ताः
द्वितीयाब्राह्म्यमुहूर्तम् ब्राह्म्यमुहूर्तौ ब्राह्म्यमुहूर्तान्
तृतीयाब्राह्म्यमुहूर्तेन ब्राह्म्यमुहूर्ताभ्याम् ब्राह्म्यमुहूर्तैः ब्राह्म्यमुहूर्तेभिः
चतुर्थीब्राह्म्यमुहूर्ताय ब्राह्म्यमुहूर्ताभ्याम् ब्राह्म्यमुहूर्तेभ्यः
पञ्चमीब्राह्म्यमुहूर्तात् ब्राह्म्यमुहूर्ताभ्याम् ब्राह्म्यमुहूर्तेभ्यः
षष्ठीब्राह्म्यमुहूर्तस्य ब्राह्म्यमुहूर्तयोः ब्राह्म्यमुहूर्तानाम्
सप्तमीब्राह्म्यमुहूर्ते ब्राह्म्यमुहूर्तयोः ब्राह्म्यमुहूर्तेषु

समास ब्राह्म्यमुहूर्त

अव्यय ॰ब्राह्म्यमुहूर्तम् ॰ब्राह्म्यमुहूर्तात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria