Declension table of ?brāhmeṣṭi

Deva

FeminineSingularDualPlural
Nominativebrāhmeṣṭiḥ brāhmeṣṭī brāhmeṣṭayaḥ
Vocativebrāhmeṣṭe brāhmeṣṭī brāhmeṣṭayaḥ
Accusativebrāhmeṣṭim brāhmeṣṭī brāhmeṣṭīḥ
Instrumentalbrāhmeṣṭyā brāhmeṣṭibhyām brāhmeṣṭibhiḥ
Dativebrāhmeṣṭyai brāhmeṣṭaye brāhmeṣṭibhyām brāhmeṣṭibhyaḥ
Ablativebrāhmeṣṭyāḥ brāhmeṣṭeḥ brāhmeṣṭibhyām brāhmeṣṭibhyaḥ
Genitivebrāhmeṣṭyāḥ brāhmeṣṭeḥ brāhmeṣṭyoḥ brāhmeṣṭīnām
Locativebrāhmeṣṭyām brāhmeṣṭau brāhmeṣṭyoḥ brāhmeṣṭiṣu

Compound brāhmeṣṭi -

Adverb -brāhmeṣṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria