सुबन्तावली ?ब्राह्मेष्टि

Roma

स्त्रीएकद्विबहु
प्रथमाब्राह्मेष्टिः ब्राह्मेष्टी ब्राह्मेष्टयः
सम्बोधनम्ब्राह्मेष्टे ब्राह्मेष्टी ब्राह्मेष्टयः
द्वितीयाब्राह्मेष्टिम् ब्राह्मेष्टी ब्राह्मेष्टीः
तृतीयाब्राह्मेष्ट्या ब्राह्मेष्टिभ्याम् ब्राह्मेष्टिभिः
चतुर्थीब्राह्मेष्ट्यै ब्राह्मेष्टये ब्राह्मेष्टिभ्याम् ब्राह्मेष्टिभ्यः
पञ्चमीब्राह्मेष्ट्याः ब्राह्मेष्टेः ब्राह्मेष्टिभ्याम् ब्राह्मेष्टिभ्यः
षष्ठीब्राह्मेष्ट्याः ब्राह्मेष्टेः ब्राह्मेष्ट्योः ब्राह्मेष्टीनाम्
सप्तमीब्राह्मेष्ट्याम् ब्राह्मेष्टौ ब्राह्मेष्ट्योः ब्राह्मेष्टिषु

समास ब्राह्मेष्टि

अव्यय ॰ब्राह्मेष्टि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria