Declension table of ?brāhmapuṣpi

Deva

MasculineSingularDualPlural
Nominativebrāhmapuṣpiḥ brāhmapuṣpī brāhmapuṣpayaḥ
Vocativebrāhmapuṣpe brāhmapuṣpī brāhmapuṣpayaḥ
Accusativebrāhmapuṣpim brāhmapuṣpī brāhmapuṣpīn
Instrumentalbrāhmapuṣpiṇā brāhmapuṣpibhyām brāhmapuṣpibhiḥ
Dativebrāhmapuṣpaye brāhmapuṣpibhyām brāhmapuṣpibhyaḥ
Ablativebrāhmapuṣpeḥ brāhmapuṣpibhyām brāhmapuṣpibhyaḥ
Genitivebrāhmapuṣpeḥ brāhmapuṣpyoḥ brāhmapuṣpīṇām
Locativebrāhmapuṣpau brāhmapuṣpyoḥ brāhmapuṣpiṣu

Compound brāhmapuṣpi -

Adverb -brāhmapuṣpi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria