सुबन्तावली ?ब्राह्मपुष्पि

Roma

पुमान्एकद्विबहु
प्रथमाब्राह्मपुष्पिः ब्राह्मपुष्पी ब्राह्मपुष्पयः
सम्बोधनम्ब्राह्मपुष्पे ब्राह्मपुष्पी ब्राह्मपुष्पयः
द्वितीयाब्राह्मपुष्पिम् ब्राह्मपुष्पी ब्राह्मपुष्पीन्
तृतीयाब्राह्मपुष्पिणा ब्राह्मपुष्पिभ्याम् ब्राह्मपुष्पिभिः
चतुर्थीब्राह्मपुष्पये ब्राह्मपुष्पिभ्याम् ब्राह्मपुष्पिभ्यः
पञ्चमीब्राह्मपुष्पेः ब्राह्मपुष्पिभ्याम् ब्राह्मपुष्पिभ्यः
षष्ठीब्राह्मपुष्पेः ब्राह्मपुष्प्योः ब्राह्मपुष्पीणाम्
सप्तमीब्राह्मपुष्पौ ब्राह्मपुष्प्योः ब्राह्मपुष्पिषु

समास ब्राह्मपुष्पि

अव्यय ॰ब्राह्मपुष्पि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria