Declension table of ?brāhmaṇasantarpaṇa

Deva

NeuterSingularDualPlural
Nominativebrāhmaṇasantarpaṇam brāhmaṇasantarpaṇe brāhmaṇasantarpaṇāni
Vocativebrāhmaṇasantarpaṇa brāhmaṇasantarpaṇe brāhmaṇasantarpaṇāni
Accusativebrāhmaṇasantarpaṇam brāhmaṇasantarpaṇe brāhmaṇasantarpaṇāni
Instrumentalbrāhmaṇasantarpaṇena brāhmaṇasantarpaṇābhyām brāhmaṇasantarpaṇaiḥ
Dativebrāhmaṇasantarpaṇāya brāhmaṇasantarpaṇābhyām brāhmaṇasantarpaṇebhyaḥ
Ablativebrāhmaṇasantarpaṇāt brāhmaṇasantarpaṇābhyām brāhmaṇasantarpaṇebhyaḥ
Genitivebrāhmaṇasantarpaṇasya brāhmaṇasantarpaṇayoḥ brāhmaṇasantarpaṇānām
Locativebrāhmaṇasantarpaṇe brāhmaṇasantarpaṇayoḥ brāhmaṇasantarpaṇeṣu

Compound brāhmaṇasantarpaṇa -

Adverb -brāhmaṇasantarpaṇam -brāhmaṇasantarpaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria