सुबन्तावली ?ब्राह्मणसन्तर्पण

Roma

नपुंसकम्एकद्विबहु
प्रथमाब्राह्मणसन्तर्पणम् ब्राह्मणसन्तर्पणे ब्राह्मणसन्तर्पणानि
सम्बोधनम्ब्राह्मणसन्तर्पण ब्राह्मणसन्तर्पणे ब्राह्मणसन्तर्पणानि
द्वितीयाब्राह्मणसन्तर्पणम् ब्राह्मणसन्तर्पणे ब्राह्मणसन्तर्पणानि
तृतीयाब्राह्मणसन्तर्पणेन ब्राह्मणसन्तर्पणाभ्याम् ब्राह्मणसन्तर्पणैः
चतुर्थीब्राह्मणसन्तर्पणाय ब्राह्मणसन्तर्पणाभ्याम् ब्राह्मणसन्तर्पणेभ्यः
पञ्चमीब्राह्मणसन्तर्पणात् ब्राह्मणसन्तर्पणाभ्याम् ब्राह्मणसन्तर्पणेभ्यः
षष्ठीब्राह्मणसन्तर्पणस्य ब्राह्मणसन्तर्पणयोः ब्राह्मणसन्तर्पणानाम्
सप्तमीब्राह्मणसन्तर्पणे ब्राह्मणसन्तर्पणयोः ब्राह्मणसन्तर्पणेषु

समास ब्राह्मणसन्तर्पण

अव्यय ॰ब्राह्मणसन्तर्पणम् ॰ब्राह्मणसन्तर्पणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria