Declension table of ?brāhmaṇanindakā

Deva

FeminineSingularDualPlural
Nominativebrāhmaṇanindakā brāhmaṇanindake brāhmaṇanindakāḥ
Vocativebrāhmaṇanindake brāhmaṇanindake brāhmaṇanindakāḥ
Accusativebrāhmaṇanindakām brāhmaṇanindake brāhmaṇanindakāḥ
Instrumentalbrāhmaṇanindakayā brāhmaṇanindakābhyām brāhmaṇanindakābhiḥ
Dativebrāhmaṇanindakāyai brāhmaṇanindakābhyām brāhmaṇanindakābhyaḥ
Ablativebrāhmaṇanindakāyāḥ brāhmaṇanindakābhyām brāhmaṇanindakābhyaḥ
Genitivebrāhmaṇanindakāyāḥ brāhmaṇanindakayoḥ brāhmaṇanindakānām
Locativebrāhmaṇanindakāyām brāhmaṇanindakayoḥ brāhmaṇanindakāsu

Adverb -brāhmaṇanindakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria