सुबन्तावली ?ब्राह्मणनिन्दका

Roma

स्त्रीएकद्विबहु
प्रथमाब्राह्मणनिन्दका ब्राह्मणनिन्दके ब्राह्मणनिन्दकाः
सम्बोधनम्ब्राह्मणनिन्दके ब्राह्मणनिन्दके ब्राह्मणनिन्दकाः
द्वितीयाब्राह्मणनिन्दकाम् ब्राह्मणनिन्दके ब्राह्मणनिन्दकाः
तृतीयाब्राह्मणनिन्दकया ब्राह्मणनिन्दकाभ्याम् ब्राह्मणनिन्दकाभिः
चतुर्थीब्राह्मणनिन्दकायै ब्राह्मणनिन्दकाभ्याम् ब्राह्मणनिन्दकाभ्यः
पञ्चमीब्राह्मणनिन्दकायाः ब्राह्मणनिन्दकाभ्याम् ब्राह्मणनिन्दकाभ्यः
षष्ठीब्राह्मणनिन्दकायाः ब्राह्मणनिन्दकयोः ब्राह्मणनिन्दकानाम्
सप्तमीब्राह्मणनिन्दकायाम् ब्राह्मणनिन्दकयोः ब्राह्मणनिन्दकासु

अव्यय ॰ब्राह्मणनिन्दकम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria