Declension table of ?bhinnabhinnātman

Deva

MasculineSingularDualPlural
Nominativebhinnabhinnātmā bhinnabhinnātmānau bhinnabhinnātmānaḥ
Vocativebhinnabhinnātman bhinnabhinnātmānau bhinnabhinnātmānaḥ
Accusativebhinnabhinnātmānam bhinnabhinnātmānau bhinnabhinnātmanaḥ
Instrumentalbhinnabhinnātmanā bhinnabhinnātmabhyām bhinnabhinnātmabhiḥ
Dativebhinnabhinnātmane bhinnabhinnātmabhyām bhinnabhinnātmabhyaḥ
Ablativebhinnabhinnātmanaḥ bhinnabhinnātmabhyām bhinnabhinnātmabhyaḥ
Genitivebhinnabhinnātmanaḥ bhinnabhinnātmanoḥ bhinnabhinnātmanām
Locativebhinnabhinnātmani bhinnabhinnātmanoḥ bhinnabhinnātmasu

Compound bhinnabhinnātma -

Adverb -bhinnabhinnātmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria