सुबन्तावली ?भिन्नभिन्नात्मन्

Roma

पुमान्एकद्विबहु
प्रथमाभिन्नभिन्नात्मा भिन्नभिन्नात्मानौ भिन्नभिन्नात्मानः
सम्बोधनम्भिन्नभिन्नात्मन् भिन्नभिन्नात्मानौ भिन्नभिन्नात्मानः
द्वितीयाभिन्नभिन्नात्मानम् भिन्नभिन्नात्मानौ भिन्नभिन्नात्मनः
तृतीयाभिन्नभिन्नात्मना भिन्नभिन्नात्मभ्याम् भिन्नभिन्नात्मभिः
चतुर्थीभिन्नभिन्नात्मने भिन्नभिन्नात्मभ्याम् भिन्नभिन्नात्मभ्यः
पञ्चमीभिन्नभिन्नात्मनः भिन्नभिन्नात्मभ्याम् भिन्नभिन्नात्मभ्यः
षष्ठीभिन्नभिन्नात्मनः भिन्नभिन्नात्मनोः भिन्नभिन्नात्मनाम्
सप्तमीभिन्नभिन्नात्मनि भिन्नभिन्नात्मनोः भिन्नभिन्नात्मसु

समास भिन्नभिन्नात्म

अव्यय ॰भिन्नभिन्नात्मम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria