Declension table of ?bhavānīstavaśataka

Deva

NeuterSingularDualPlural
Nominativebhavānīstavaśatakam bhavānīstavaśatake bhavānīstavaśatakāni
Vocativebhavānīstavaśataka bhavānīstavaśatake bhavānīstavaśatakāni
Accusativebhavānīstavaśatakam bhavānīstavaśatake bhavānīstavaśatakāni
Instrumentalbhavānīstavaśatakena bhavānīstavaśatakābhyām bhavānīstavaśatakaiḥ
Dativebhavānīstavaśatakāya bhavānīstavaśatakābhyām bhavānīstavaśatakebhyaḥ
Ablativebhavānīstavaśatakāt bhavānīstavaśatakābhyām bhavānīstavaśatakebhyaḥ
Genitivebhavānīstavaśatakasya bhavānīstavaśatakayoḥ bhavānīstavaśatakānām
Locativebhavānīstavaśatake bhavānīstavaśatakayoḥ bhavānīstavaśatakeṣu

Compound bhavānīstavaśataka -

Adverb -bhavānīstavaśatakam -bhavānīstavaśatakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria