सुबन्तावली ?भवानीस्तवशतक

Roma

नपुंसकम्एकद्विबहु
प्रथमाभवानीस्तवशतकम् भवानीस्तवशतके भवानीस्तवशतकानि
सम्बोधनम्भवानीस्तवशतक भवानीस्तवशतके भवानीस्तवशतकानि
द्वितीयाभवानीस्तवशतकम् भवानीस्तवशतके भवानीस्तवशतकानि
तृतीयाभवानीस्तवशतकेन भवानीस्तवशतकाभ्याम् भवानीस्तवशतकैः
चतुर्थीभवानीस्तवशतकाय भवानीस्तवशतकाभ्याम् भवानीस्तवशतकेभ्यः
पञ्चमीभवानीस्तवशतकात् भवानीस्तवशतकाभ्याम् भवानीस्तवशतकेभ्यः
षष्ठीभवानीस्तवशतकस्य भवानीस्तवशतकयोः भवानीस्तवशतकानाम्
सप्तमीभवानीस्तवशतके भवानीस्तवशतकयोः भवानीस्तवशतकेषु

समास भवानीस्तवशतक

अव्यय ॰भवानीस्तवशतकम् ॰भवानीस्तवशतकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria