Declension table of ?bharateśvaratīrtha

Deva

NeuterSingularDualPlural
Nominativebharateśvaratīrtham bharateśvaratīrthe bharateśvaratīrthāni
Vocativebharateśvaratīrtha bharateśvaratīrthe bharateśvaratīrthāni
Accusativebharateśvaratīrtham bharateśvaratīrthe bharateśvaratīrthāni
Instrumentalbharateśvaratīrthena bharateśvaratīrthābhyām bharateśvaratīrthaiḥ
Dativebharateśvaratīrthāya bharateśvaratīrthābhyām bharateśvaratīrthebhyaḥ
Ablativebharateśvaratīrthāt bharateśvaratīrthābhyām bharateśvaratīrthebhyaḥ
Genitivebharateśvaratīrthasya bharateśvaratīrthayoḥ bharateśvaratīrthānām
Locativebharateśvaratīrthe bharateśvaratīrthayoḥ bharateśvaratīrtheṣu

Compound bharateśvaratīrtha -

Adverb -bharateśvaratīrtham -bharateśvaratīrthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria