सुबन्तावली ?भरतेश्वरतीर्थ

Roma

नपुंसकम्एकद्विबहु
प्रथमाभरतेश्वरतीर्थम् भरतेश्वरतीर्थे भरतेश्वरतीर्थानि
सम्बोधनम्भरतेश्वरतीर्थ भरतेश्वरतीर्थे भरतेश्वरतीर्थानि
द्वितीयाभरतेश्वरतीर्थम् भरतेश्वरतीर्थे भरतेश्वरतीर्थानि
तृतीयाभरतेश्वरतीर्थेन भरतेश्वरतीर्थाभ्याम् भरतेश्वरतीर्थैः
चतुर्थीभरतेश्वरतीर्थाय भरतेश्वरतीर्थाभ्याम् भरतेश्वरतीर्थेभ्यः
पञ्चमीभरतेश्वरतीर्थात् भरतेश्वरतीर्थाभ्याम् भरतेश्वरतीर्थेभ्यः
षष्ठीभरतेश्वरतीर्थस्य भरतेश्वरतीर्थयोः भरतेश्वरतीर्थानाम्
सप्तमीभरतेश्वरतीर्थे भरतेश्वरतीर्थयोः भरतेश्वरतीर्थेषु

समास भरतेश्वरतीर्थ

अव्यय ॰भरतेश्वरतीर्थम् ॰भरतेश्वरतीर्थात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria