Declension table of ?bharatāgraja

Deva

MasculineSingularDualPlural
Nominativebharatāgrajaḥ bharatāgrajau bharatāgrajāḥ
Vocativebharatāgraja bharatāgrajau bharatāgrajāḥ
Accusativebharatāgrajam bharatāgrajau bharatāgrajān
Instrumentalbharatāgrajena bharatāgrajābhyām bharatāgrajaiḥ bharatāgrajebhiḥ
Dativebharatāgrajāya bharatāgrajābhyām bharatāgrajebhyaḥ
Ablativebharatāgrajāt bharatāgrajābhyām bharatāgrajebhyaḥ
Genitivebharatāgrajasya bharatāgrajayoḥ bharatāgrajānām
Locativebharatāgraje bharatāgrajayoḥ bharatāgrajeṣu

Compound bharatāgraja -

Adverb -bharatāgrajam -bharatāgrajāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria