सुबन्तावली ?भरताग्रज

Roma

पुमान्एकद्विबहु
प्रथमाभरताग्रजः भरताग्रजौ भरताग्रजाः
सम्बोधनम्भरताग्रज भरताग्रजौ भरताग्रजाः
द्वितीयाभरताग्रजम् भरताग्रजौ भरताग्रजान्
तृतीयाभरताग्रजेन भरताग्रजाभ्याम् भरताग्रजैः भरताग्रजेभिः
चतुर्थीभरताग्रजाय भरताग्रजाभ्याम् भरताग्रजेभ्यः
पञ्चमीभरताग्रजात् भरताग्रजाभ्याम् भरताग्रजेभ्यः
षष्ठीभरताग्रजस्य भरताग्रजयोः भरताग्रजानाम्
सप्तमीभरताग्रजे भरताग्रजयोः भरताग्रजेषु

समास भरताग्रज

अव्यय ॰भरताग्रजम् ॰भरताग्रजात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria